C 6-6 Yuddhajayārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 6/6
Title: Yuddhajayārṇavatantra
Dimensions: 26.5 x 4.8 cm x 105 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 181
Acc No.: Kesar 69
Remarks:


Reel No. C 6-6 Inventory No. 83533

Title Yuddhajayārṇavatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Complete and damaged

Size 26.5 x 4.8 cm

Binding Hole One in centre-left

Folios 105

Lines per Folio 6-7

Foliation Numerals in the right and character in the left margin of the verso side

Date of Copying [NS] 181 Mārgaśirakṛṣṇatrayodaśī

Owner / Deliverer Kaiser Library

Place of Deposit Kaiser Library

Accession No. 9-69

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhiravāyaḥ(!) ||

brāhmī pronmattarūpā bahu vividharabā raudracittā tu raudrī

kaumārī karttukāmā pivati ma///

prāṇātmakā paṭutarapaṭahaṃ nṛtyamānā(taś candrī) ||

cāmuṇdā cāpi lakṣmī hagaṇamahitā mātaro vaḥ punantu ||

devyuvā⟨ca⟩///

sya nirṇṇayaṃ |

yuddhajayārṇṇavan nāma kim atra parigīyate ||

kathan te nirjjitā devair ddānavā baladarppitāḥ | (fol.1v1-3 )

te ca vārāḥ mamākhyātāḥ siddhisaktipradāyakāḥ |

tat sa///

(prokte) sādhakānāṃ yaśasvani(!) |

taiś ca siddhai(!) bhavet siddhis tridhā (sokāśakyati)

///rvvasatvānāś(!) jīvane maraṇe sthitāḥ ||

tāṅ kalān tāni bhūtāni devā vedāś ca te matā(!) ||

(saśvadāś ca ya//)

paścamaḥ proktāḥ sarvvasatvāgrasaṃsthitaḥ |

sadyo vāmo (hū)ghoraś ca puruṣa īśvarasya ca |

///pradāyakāḥ |

akāraś ca ikāraś ca ukāraś ca tṛtīyakaḥ ||

ekāreṇa samāyukta okārāntāḥ svarā/// (fol.1v1-5 )

///dra īśvarasadāśivaḥ ||

ete devas(!) samākhyatā īśvarāḥ kāraṇeśvarāḥ |

śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca paścamaḥ(!) ||

jagadādhāram etad dhi tattvarūpeṇa saṃsthitaṃ ||

sarvvamantrasamutpannaś jaga(!)sthāvarajaṅgamā(!)||

nidhanaṃ [[puna]]r atraiva iti satyam varānane ||

( yeṣā) bhṛtāṃsayā yogan tatvārūḍhas tu samvaset |

nyūnam ety adhikām vāpi tatra tat (saralamvidaḥ) ||

tena śṛlaṃ samākhyātām mantrāgrāmasya sundari |

anyeṣāṃ naiva jānāmi mūlodayavivarjjitaḥ |

(mūlochākhāsamutpannā yatra puṣpaphalāni ca |

tasmāt mūlād vijānīyāt tena sarvvam prasiddhyati ||

devyuvāca |

mūlan nāma kimatrokta dvirūpakaraṇāś ca kiṃ |

tatra sthāne sthitan tac ca kutra …dṛśyate … ||

katham vā jāyate …… sacarācara …

karṣaya deveśaṃ yathā jānāmy aham sphuṭam ||

bhairā(!) uvāca ||

(anuccāryāparan tattvaṅ kriyākālavivarjitam |

kāraṇoccārahīnāś ca tat mūlaṃ samudāhṛtaṃ || (fol.2r1-2v2)

End

kathitan tu mayā sarvvaṃ svarārṇṇavavinirṇṇayaṃ |

stambhana(!) kīlanañ caiva sarvvaṃ kuryāt svaredaye(!) ||

śiracchedā(!) sa me devi nāmnā yuddhajayārṇṇavaṃ |

tat(!) mayā kathitaṃ sarvvaṃ māyā(!) tyaktvā sureśvarī ||

māyātmake śaṭhe krūre abhakte gurunindake |

idṛśe tu na dātavyan nare pāparate tathā ||❁ || (fol.105v3-5 )

Colophon

iti yuddhajayārṇṇave pañcasura(!)nirṇṇayaṃ samāptaḥ(!) || ❁ ||

samvat 181 mārgaśirakṛṣṇatrayodaśyāṃ ///2 ṣpatidine<ref name="ftn1">Read: bṛhaṣpatidine.</ref>

yuddhajayārṇṇavaṃ || ❁ || likhitam iti ||○ || (fol.105v5-6 )

Microfilm Details

Reel No. C 6/6

Date of Filming 13-11-1975

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks Folios are in disorder in microfilm.

Catalogued by BK

Date 16-09-2003

Bibliography


<references/>