C 6-6 Yuddhajayārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 6/6
Title: Yuddhajayārṇavatantra
Dimensions: 26.5 x 4.8 cm x 105 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 181
Acc No.: Kesar 69
Remarks:
Reel No. C 6-6 Inventory No. 83533
Title Yuddhajayārṇavatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State Complete and damaged
Size 26.5 x 4.8 cm
Binding Hole One in centre-left
Folios 105
Lines per Folio 6-7
Foliation Numerals in the right and character in the left margin of the verso side
Date of Copying [NS] 181 Mārgaśirakṛṣṇatrayodaśī
Owner / Deliverer Kaiser Library
Place of Deposit Kaiser Library
Accession No. 9-69
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahābhiravāyaḥ(!) ||
brāhmī pronmattarūpā bahu vividharabā raudracittā tu raudrī
kaumārī karttukāmā pivati ma///
prāṇātmakā paṭutarapaṭahaṃ nṛtyamānā(taś candrī) ||
cāmuṇdā cāpi lakṣmī hagaṇamahitā mātaro vaḥ punantu ||
devyuvā⟨ca⟩///
sya nirṇṇayaṃ |
yuddhajayārṇṇavan nāma kim atra parigīyate ||
kathan te nirjjitā devair ddānavā baladarppitāḥ | (fol.1v1-3 )
te ca vārāḥ mamākhyātāḥ siddhisaktipradāyakāḥ |
tat sa///
(prokte) sādhakānāṃ yaśasvani(!) |
taiś ca siddhai(!) bhavet siddhis tridhā (sokāśakyati)
///rvvasatvānāś(!) jīvane maraṇe sthitāḥ ||
tāṅ kalān tāni bhūtāni devā vedāś ca te matā(!) ||
(saśvadāś ca ya//)
paścamaḥ proktāḥ sarvvasatvāgrasaṃsthitaḥ |
sadyo vāmo (hū)ghoraś ca puruṣa īśvarasya ca |
///pradāyakāḥ |
akāraś ca ikāraś ca ukāraś ca tṛtīyakaḥ ||
ekāreṇa samāyukta okārāntāḥ svarā/// (fol.1v1-5 )
///dra īśvarasadāśivaḥ ||
ete devas(!) samākhyatā īśvarāḥ kāraṇeśvarāḥ |
śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca paścamaḥ(!) ||
jagadādhāram etad dhi tattvarūpeṇa saṃsthitaṃ ||
sarvvamantrasamutpannaś jaga(!)sthāvarajaṅgamā(!)||
nidhanaṃ [[puna]]r atraiva iti satyam varānane ||
( yeṣā) bhṛtāṃsayā yogan tatvārūḍhas tu samvaset |
nyūnam ety adhikām vāpi tatra tat (saralamvidaḥ) ||
tena śṛlaṃ samākhyātām mantrāgrāmasya sundari |
anyeṣāṃ naiva jānāmi mūlodayavivarjjitaḥ |
(mūlochākhāsamutpannā yatra puṣpaphalāni ca |
tasmāt mūlād vijānīyāt tena sarvvam prasiddhyati ||
devyuvāca |
mūlan nāma kimatrokta dvirūpakaraṇāś ca kiṃ |
tatra sthāne sthitan tac ca kutra …dṛśyate … ||
katham vā jāyate …… sacarācara …
karṣaya deveśaṃ yathā jānāmy aham sphuṭam ||
bhairā(!) uvāca ||
(anuccāryāparan tattvaṅ kriyākālavivarjitam |
kāraṇoccārahīnāś ca tat mūlaṃ samudāhṛtaṃ || (fol.2r1-2v2)
End
kathitan tu mayā sarvvaṃ svarārṇṇavavinirṇṇayaṃ |
stambhana(!) kīlanañ caiva sarvvaṃ kuryāt svaredaye(!) ||
śiracchedā(!) sa me devi nāmnā yuddhajayārṇṇavaṃ |
tat(!) mayā kathitaṃ sarvvaṃ māyā(!) tyaktvā sureśvarī ||
māyātmake śaṭhe krūre abhakte gurunindake |
idṛśe tu na dātavyan nare pāparate tathā ||❁ || (fol.105v3-5 )
Colophon
iti yuddhajayārṇṇave pañcasura(!)nirṇṇayaṃ samāptaḥ(!) || ❁ ||
samvat 181 mārgaśirakṛṣṇatrayodaśyāṃ ///2 ṣpatidine<ref name="ftn1">Read: bṛhaṣpatidine.</ref>
yuddhajayārṇṇavaṃ || ❁ || likhitam iti ||○ || (fol.105v5-6 )
Microfilm Details
Reel No. C 6/6
Date of Filming 13-11-1975
Exposures 113
Used Copy Kathmandu
Type of Film positive
Remarks Folios are in disorder in microfilm.
Catalogued by BK
Date 16-09-2003
Bibliography
<references/>